गूर्दयमान Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्दयमानः
गूर्दयमानौ
गूर्दयमानाः
सम्बोधन
गूर्दयमान
गूर्दयमानौ
गूर्दयमानाः
द्वितीया
गूर्दयमानम्
गूर्दयमानौ
गूर्दयमानान्
तृतीया
गूर्दयमानेन
गूर्दयमानाभ्याम्
गूर्दयमानैः
चतुर्थी
गूर्दयमानाय
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
पञ्चमी
गूर्दयमानात् / गूर्दयमानाद्
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
षष्ठी
गूर्दयमानस्य
गूर्दयमानयोः
गूर्दयमानानाम्
सप्तमी
गूर्दयमाने
गूर्दयमानयोः
गूर्दयमानेषु
 
एक
द्वि
बहु
प्रथमा
गूर्दयमानः
गूर्दयमानौ
गूर्दयमानाः
सम्बोधन
गूर्दयमान
गूर्दयमानौ
गूर्दयमानाः
द्वितीया
गूर्दयमानम्
गूर्दयमानौ
गूर्दयमानान्
तृतीया
गूर्दयमानेन
गूर्दयमानाभ्याम्
गूर्दयमानैः
चतुर्थी
गूर्दयमानाय
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
पञ्चमी
गूर्दयमानात् / गूर्दयमानाद्
गूर्दयमानाभ्याम्
गूर्दयमानेभ्यः
षष्ठी
गूर्दयमानस्य
गूर्दयमानयोः
गूर्दयमानानाम्
सप्तमी
गूर्दयमाने
गूर्दयमानयोः
गूर्दयमानेषु


Others