गूर्दक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गूर्दकः
गूर्दकौ
गूर्दकाः
സംബോധന
गूर्दक
गूर्दकौ
गूर्दकाः
ദ്വിതീയാ
गूर्दकम्
गूर्दकौ
गूर्दकान्
തൃതീയാ
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ചതുർഥീ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
പഞ്ചമീ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ഷഷ്ഠീ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
സപ്തമീ
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गूर्दकः
गूर्दकौ
गूर्दकाः
സംബോധന
गूर्दक
गूर्दकौ
गूर्दकाः
ദ്വിതീയാ
गूर्दकम्
गूर्दकौ
गूर्दकान्
തൃതീയാ
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ചതുർഥീ
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
പഞ്ചമീ
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ഷഷ്ഠീ
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
സപ്തമീ
गूर्दके
गूर्दकयोः
गूर्दकेषु


മറ്റുള്ളവ