गूर्दक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गूर्दकः
गूर्दकौ
गूर्दकाः
સંબોધન
गूर्दक
गूर्दकौ
गूर्दकाः
દ્વિતીયા
गूर्दकम्
गूर्दकौ
गूर्दकान्
તૃતીયા
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ચતુર્થી
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
પંચમી
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ષષ્ઠી
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
સપ્તમી
गूर्दके
गूर्दकयोः
गूर्दकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गूर्दकः
गूर्दकौ
गूर्दकाः
સંબોધન
गूर्दक
गूर्दकौ
गूर्दकाः
દ્વિતીયા
गूर्दकम्
गूर्दकौ
गूर्दकान्
તૃતીયા
गूर्दकेन
गूर्दकाभ्याम्
गूर्दकैः
ચતુર્થી
गूर्दकाय
गूर्दकाभ्याम्
गूर्दकेभ्यः
પંચમી
गूर्दकात् / गूर्दकाद्
गूर्दकाभ्याम्
गूर्दकेभ्यः
ષષ્ઠી
गूर्दकस्य
गूर्दकयोः
गूर्दकानाम्
સપ્તમી
गूर्दके
गूर्दकयोः
गूर्दकेषु


અન્ય