गूढवत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गूढवान्
गूढवन्तौ
गूढवन्तः
સંબોધન
गूढवन्
गूढवन्तौ
गूढवन्तः
દ્વિતીયા
गूढवन्तम्
गूढवन्तौ
गूढवतः
તૃતીયા
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
ચતુર્થી
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
પંચમી
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ષષ્ઠી
गूढवतः
गूढवतोः
गूढवताम्
સપ્તમી
गूढवति
गूढवतोः
गूढवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गूढवान्
गूढवन्तौ
गूढवन्तः
સંબોધન
गूढवन्
गूढवन्तौ
गूढवन्तः
દ્વિતીયા
गूढवन्तम्
गूढवन्तौ
गूढवतः
તૃતીયા
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
ચતુર્થી
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
પંચમી
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
ષષ્ઠી
गूढवतः
गूढवतोः
गूढवताम्
સપ્તમી
गूढवति
गूढवतोः
गूढवत्सु


અન્ય