गुण्ठितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
સંબોધન
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
દ્વિતીયા
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
તૃતીયા
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ચતુર્થી
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
પંચમી
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ષષ્ઠી
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
સપ્તમી
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गुण्ठितव्यः
गुण्ठितव्यौ
गुण्ठितव्याः
સંબોધન
गुण्ठितव्य
गुण्ठितव्यौ
गुण्ठितव्याः
દ્વિતીયા
गुण्ठितव्यम्
गुण्ठितव्यौ
गुण्ठितव्यान्
તૃતીયા
गुण्ठितव्येन
गुण्ठितव्याभ्याम्
गुण्ठितव्यैः
ચતુર્થી
गुण्ठितव्याय
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
પંચમી
गुण्ठितव्यात् / गुण्ठितव्याद्
गुण्ठितव्याभ्याम्
गुण्ठितव्येभ्यः
ષષ્ઠી
गुण्ठितव्यस्य
गुण्ठितव्ययोः
गुण्ठितव्यानाम्
સપ્તમી
गुण्ठितव्ये
गुण्ठितव्ययोः
गुण्ठितव्येषु


અન્ય