गुणयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
સંબોધન
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
દ્વિતીયા
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
તૃતીયા
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ચતુર્થી
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
પંચમી
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ષષ્ઠી
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
સપ્તમી
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
સંબોધન
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
દ્વિતીયા
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
તૃતીયા
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
ચતુર્થી
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
પંચમી
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ષષ્ઠી
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
સપ્તમી
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


અન્ય