गुणयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
সম্বোধন
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
দ্বিতীয়া
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
তৃতীয়া
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
চতুৰ্থী
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
পঞ্চমী
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ষষ্ঠী
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
সপ্তমী
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
সম্বোধন
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
দ্বিতীয়া
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
তৃতীয়া
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
চতুৰ্থী
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
পঞ্চমী
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
ষষ্ঠী
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
সপ্তমী
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


অন্য