गुडनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गुडनीयः
गुडनीयौ
गुडनीयाः
સંબોધન
गुडनीय
गुडनीयौ
गुडनीयाः
દ્વિતીયા
गुडनीयम्
गुडनीयौ
गुडनीयान्
તૃતીયા
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
ચતુર્થી
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
પંચમી
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
ષષ્ઠી
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
સપ્તમી
गुडनीये
गुडनीययोः
गुडनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गुडनीयः
गुडनीयौ
गुडनीयाः
સંબોધન
गुडनीय
गुडनीयौ
गुडनीयाः
દ્વિતીયા
गुडनीयम्
गुडनीयौ
गुडनीयान्
તૃતીયા
गुडनीयेन
गुडनीयाभ्याम्
गुडनीयैः
ચતુર્થી
गुडनीयाय
गुडनीयाभ्याम्
गुडनीयेभ्यः
પંચમી
गुडनीयात् / गुडनीयाद्
गुडनीयाभ्याम्
गुडनीयेभ्यः
ષષ્ઠી
गुडनीयस्य
गुडनीययोः
गुडनीयानाम्
સપ્તમી
गुडनीये
गुडनीययोः
गुडनीयेषु


અન્ય