गिर् શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गीः
गिरौ
गिरः
સંબોધન
गीः
गिरौ
गिरः
દ્વિતીયા
गिरम्
गिरौ
गिरः
તૃતીયા
गिरा
गीर्भ्याम्
गीर्भिः
ચતુર્થી
गिरे
गीर्भ्याम्
गीर्भ्यः
પંચમી
गिरः
गीर्भ्याम्
गीर्भ्यः
ષષ્ઠી
गिरः
गिरोः
गिराम्
સપ્તમી
गिरि
गिरोः
गीर्षु
એક.
દ્વિ
બહુ.
પ્રથમા
गीः
गिरौ
गिरः
સંબોધન
गीः
गिरौ
गिरः
દ્વિતીયા
गिरम्
गिरौ
गिरः
તૃતીયા
गिरा
गीर्भ्याम्
गीर्भिः
ચતુર્થી
गिरे
गीर्भ्याम्
गीर्भ्यः
પંચમી
गिरः
गीर्भ्याम्
गीर्भ्यः
ષષ્ઠી
गिरः
गिरोः
गिराम्
સપ્તમી
गिरि
गिरोः
गीर्षु