गाहमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गाहमानः
गाहमानौ
गाहमानाः
സംബോധന
गाहमान
गाहमानौ
गाहमानाः
ദ്വിതീയാ
गाहमानम्
गाहमानौ
गाहमानान्
തൃതീയാ
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ചതുർഥീ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
പഞ്ചമീ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ഷഷ്ഠീ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
സപ്തമീ
गाहमाने
गाहमानयोः
गाहमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गाहमानः
गाहमानौ
गाहमानाः
സംബോധന
गाहमान
गाहमानौ
गाहमानाः
ദ്വിതീയാ
गाहमानम्
गाहमानौ
गाहमानान्
തൃതീയാ
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ചതുർഥീ
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
പഞ്ചമീ
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ഷഷ്ഠീ
गाहमानस्य
गाहमानयोः
गाहमानानाम्
സപ്തമീ
गाहमाने
गाहमानयोः
गाहमानेषु


മറ്റുള്ളവ