गाहमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गाहमानः
गाहमानौ
गाहमानाः
સંબોધન
गाहमान
गाहमानौ
गाहमानाः
દ્વિતીયા
गाहमानम्
गाहमानौ
गाहमानान्
તૃતીયા
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ચતુર્થી
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
પંચમી
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ષષ્ઠી
गाहमानस्य
गाहमानयोः
गाहमानानाम्
સપ્તમી
गाहमाने
गाहमानयोः
गाहमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गाहमानः
गाहमानौ
गाहमानाः
સંબોધન
गाहमान
गाहमानौ
गाहमानाः
દ્વિતીયા
गाहमानम्
गाहमानौ
गाहमानान्
તૃતીયા
गाहमानेन
गाहमानाभ्याम्
गाहमानैः
ચતુર્થી
गाहमानाय
गाहमानाभ्याम्
गाहमानेभ्यः
પંચમી
गाहमानात् / गाहमानाद्
गाहमानाभ्याम्
गाहमानेभ्यः
ષષ્ઠી
गाहमानस्य
गाहमानयोः
गाहमानानाम्
સપ્તમી
गाहमाने
गाहमानयोः
गाहमानेषु


અન્ય