गाविष्ठिर ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
സംബോധന
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ദ്വിതീയാ
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
തൃതീയാ
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ചതുർഥീ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
പഞ്ചമീ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ഷഷ്ഠീ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
സപ്തമീ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
സംബോധന
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
ദ്വിതീയാ
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
തൃതീയാ
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ചതുർഥീ
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
പഞ്ചമീ
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ഷഷ്ഠീ
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
സപ്തമീ
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु