गाविष्ठिर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
સંબોધન
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
દ્વિતીયા
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
તૃતીયા
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ચતુર્થી
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
પંચમી
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ષષ્ઠી
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
સપ્તમી
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
સંબોધન
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
દ્વિતીયા
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
તૃતીયા
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
ચતુર્થી
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
પંચમી
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ષષ્ઠી
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
સપ્તમી
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु