गाविष्ठिर শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
সম্বোধন
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
দ্বিতীয়া
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
তৃতীয়া
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
চতুৰ্থী
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
পঞ্চমী
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ষষ্ঠী
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
সপ্তমী
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गाविष्ठिरः
गाविष्ठिरौ
गाविष्ठिराः
সম্বোধন
गाविष्ठिर
गाविष्ठिरौ
गाविष्ठिराः
দ্বিতীয়া
गाविष्ठिरम्
गाविष्ठिरौ
गाविष्ठिरान्
তৃতীয়া
गाविष्ठिरेण
गाविष्ठिराभ्याम्
गाविष्ठिरैः
চতুৰ্থী
गाविष्ठिराय
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
পঞ্চমী
गाविष्ठिरात् / गाविष्ठिराद्
गाविष्ठिराभ्याम्
गाविष्ठिरेभ्यः
ষষ্ঠী
गाविष्ठिरस्य
गाविष्ठिरयोः
गाविष्ठिराणाम्
সপ্তমী
गाविष्ठिरे
गाविष्ठिरयोः
गाविष्ठिरेषु