गार्ष्टेय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
സംബോധന
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ദ്വിതീയാ
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
തൃതീയാ
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ചതുർഥീ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
പഞ്ചമീ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ഷഷ്ഠീ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
സപ്തമീ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
സംബോധന
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
ദ്വിതീയാ
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
തൃതീയാ
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ചതുർഥീ
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
പഞ്ചമീ
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ഷഷ്ഠീ
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
സപ്തമീ
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु