गार्ष्टेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
સંબોધન
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
દ્વિતીયા
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
તૃતીયા
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ચતુર્થી
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
પંચમી
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ષષ્ઠી
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
સપ્તમી
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गार्ष्टेयः
गार्ष्टेयौ
गार्ष्टेयाः
સંબોધન
गार्ष्टेय
गार्ष्टेयौ
गार्ष्टेयाः
દ્વિતીયા
गार्ष्टेयम्
गार्ष्टेयौ
गार्ष्टेयान्
તૃતીયા
गार्ष्टेयेन
गार्ष्टेयाभ्याम्
गार्ष्टेयैः
ચતુર્થી
गार्ष्टेयाय
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
પંચમી
गार्ष्टेयात् / गार्ष्टेयाद्
गार्ष्टेयाभ्याम्
गार्ष्टेयेभ्यः
ષષ્ઠી
गार्ष्टेयस्य
गार्ष्टेययोः
गार्ष्टेयानाम्
સપ્તમી
गार्ष्टेये
गार्ष्टेययोः
गार्ष्टेयेषु