गार्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गार्तः
गार्तौ
गार्ताः
સંબોધન
गार्त
गार्तौ
गार्ताः
દ્વિતીયા
गार्तम्
गार्तौ
गार्तान्
તૃતીયા
गार्तेन
गार्ताभ्याम्
गार्तैः
ચતુર્થી
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
પંચમી
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
ષષ્ઠી
गार्तस्य
गार्तयोः
गार्तानाम्
સપ્તમી
गार्ते
गार्तयोः
गार्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गार्तः
गार्तौ
गार्ताः
સંબોધન
गार्त
गार्तौ
गार्ताः
દ્વિતીયા
गार्तम्
गार्तौ
गार्तान्
તૃતીયા
गार्तेन
गार्ताभ्याम्
गार्तैः
ચતુર્થી
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
પંચમી
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
ષષ્ઠી
गार्तस्य
गार्तयोः
गार्तानाम्
સપ્તમી
गार्ते
गार्तयोः
गार्तेषु


અન્ય