गायक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गायकः
गायकौ
गायकाः
સંબોધન
गायक
गायकौ
गायकाः
દ્વિતીયા
गायकम्
गायकौ
गायकान्
તૃતીયા
गायकेन
गायकाभ्याम्
गायकैः
ચતુર્થી
गायकाय
गायकाभ्याम्
गायकेभ्यः
પંચમી
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ષષ્ઠી
गायकस्य
गायकयोः
गायकानाम्
સપ્તમી
गायके
गायकयोः
गायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गायकः
गायकौ
गायकाः
સંબોધન
गायक
गायकौ
गायकाः
દ્વિતીયા
गायकम्
गायकौ
गायकान्
તૃતીયા
गायकेन
गायकाभ्याम्
गायकैः
ચતુર્થી
गायकाय
गायकाभ्याम्
गायकेभ्यः
પંચમી
गायकात् / गायकाद्
गायकाभ्याम्
गायकेभ्यः
ષષ્ઠી
गायकस्य
गायकयोः
गायकानाम्
સપ્તમી
गायके
गायकयोः
गायकेषु


અન્ય