गाण्डव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
સંબોધન
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
દ્વિતીયા
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
તૃતીયા
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
ચતુર્થી
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
પંચમી
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ષષ્ઠી
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
સપ્તમી
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गाण्डव्यः
गाण्डव्यौ
गाण्डव्याः
સંબોધન
गाण्डव्य
गाण्डव्यौ
गाण्डव्याः
દ્વિતીયા
गाण्डव्यम्
गाण्डव्यौ
गाण्डव्यान्
તૃતીયા
गाण्डव्येन
गाण्डव्याभ्याम्
गाण्डव्यैः
ચતુર્થી
गाण्डव्याय
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
પંચમી
गाण्डव्यात् / गाण्डव्याद्
गाण्डव्याभ्याम्
गाण्डव्येभ्यः
ષષ્ઠી
गाण्डव्यस्य
गाण्डव्ययोः
गाण्डव्यानाम्
સપ્તમી
गाण्डव्ये
गाण्डव्ययोः
गाण्डव्येषु