गवेषित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गवेषितः
गवेषितौ
गवेषिताः
സംബോധന
गवेषित
गवेषितौ
गवेषिताः
ദ്വിതീയാ
गवेषितम्
गवेषितौ
गवेषितान्
തൃതീയാ
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ചതുർഥീ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
പഞ്ചമീ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ഷഷ്ഠീ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
സപ്തമീ
गवेषिते
गवेषितयोः
गवेषितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गवेषितः
गवेषितौ
गवेषिताः
സംബോധന
गवेषित
गवेषितौ
गवेषिताः
ദ്വിതീയാ
गवेषितम्
गवेषितौ
गवेषितान्
തൃതീയാ
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
ചതുർഥീ
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
പഞ്ചമീ
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
ഷഷ്ഠീ
गवेषितस्य
गवेषितयोः
गवेषितानाम्
സപ്തമീ
गवेषिते
गवेषितयोः
गवेषितेषु


മറ്റുള്ളവ