गवेषयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
സംബോധന
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ദ്വിതീയാ
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
തൃതീയാ
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ചതുർഥീ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
പഞ്ചമീ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ഷഷ്ഠീ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
സപ്തമീ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
സംബോധന
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
ദ്വിതീയാ
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
തൃതീയാ
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ചതുർഥീ
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
പഞ്ചമീ
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ഷഷ്ഠീ
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
സപ്തമീ
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


മറ്റുള്ളവ