गवेषयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
સંબોધન
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
દ્વિતીયા
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
તૃતીયા
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ચતુર્થી
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
પંચમી
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ષષ્ઠી
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
સપ્તમી
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गवेषयितव्यः
गवेषयितव्यौ
गवेषयितव्याः
સંબોધન
गवेषयितव्य
गवेषयितव्यौ
गवेषयितव्याः
દ્વિતીયા
गवेषयितव्यम्
गवेषयितव्यौ
गवेषयितव्यान्
તૃતીયા
गवेषयितव्येन
गवेषयितव्याभ्याम्
गवेषयितव्यैः
ચતુર્થી
गवेषयितव्याय
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
પંચમી
गवेषयितव्यात् / गवेषयितव्याद्
गवेषयितव्याभ्याम्
गवेषयितव्येभ्यः
ષષ્ઠી
गवेषयितव्यस्य
गवेषयितव्ययोः
गवेषयितव्यानाम्
સપ્તમી
गवेषयितव्ये
गवेषयितव्ययोः
गवेषयितव्येषु


અન્ય