गवेषयमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
સંબોધન
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
દ્વિતીયા
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
તૃતીયા
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
ચતુર્થી
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
પંચમી
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ષષ્ઠી
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
સપ્તમી
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गवेषयमाणः
गवेषयमाणौ
गवेषयमाणाः
સંબોધન
गवेषयमाण
गवेषयमाणौ
गवेषयमाणाः
દ્વિતીયા
गवेषयमाणम्
गवेषयमाणौ
गवेषयमाणान्
તૃતીયા
गवेषयमाणेन
गवेषयमाणाभ्याम्
गवेषयमाणैः
ચતુર્થી
गवेषयमाणाय
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
પંચમી
गवेषयमाणात् / गवेषयमाणाद्
गवेषयमाणाभ्याम्
गवेषयमाणेभ्यः
ષષ્ઠી
गवेषयमाणस्य
गवेषयमाणयोः
गवेषयमाणानाम्
સપ્તમી
गवेषयमाणे
गवेषयमाणयोः
गवेषयमाणेषु


અન્ય