गवेषक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गवेषकः
गवेषकौ
गवेषकाः
સંબોધન
गवेषक
गवेषकौ
गवेषकाः
દ્વિતીયા
गवेषकम्
गवेषकौ
गवेषकान्
તૃતીયા
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ચતુર્થી
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
પંચમી
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ષષ્ઠી
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
સપ્તમી
गवेषके
गवेषकयोः
गवेषकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गवेषकः
गवेषकौ
गवेषकाः
સંબોધન
गवेषक
गवेषकौ
गवेषकाः
દ્વિતીયા
गवेषकम्
गवेषकौ
गवेषकान्
તૃતીયા
गवेषकेण
गवेषकाभ्याम्
गवेषकैः
ચતુર્થી
गवेषकाय
गवेषकाभ्याम्
गवेषकेभ्यः
પંચમી
गवेषकात् / गवेषकाद्
गवेषकाभ्याम्
गवेषकेभ्यः
ષષ્ઠી
गवेषकस्य
गवेषकयोः
गवेषकाणाम्
સપ્તમી
गवेषके
गवेषकयोः
गवेषकेषु


અન્ય