गवनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गवनीयः
गवनीयौ
गवनीयाः
સંબોધન
गवनीय
गवनीयौ
गवनीयाः
દ્વિતીયા
गवनीयम्
गवनीयौ
गवनीयान्
તૃતીયા
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
ચતુર્થી
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
પંચમી
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
ષષ્ઠી
गवनीयस्य
गवनीययोः
गवनीयानाम्
સપ્તમી
गवनीये
गवनीययोः
गवनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गवनीयः
गवनीयौ
गवनीयाः
સંબોધન
गवनीय
गवनीयौ
गवनीयाः
દ્વિતીયા
गवनीयम्
गवनीयौ
गवनीयान्
તૃતીયા
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
ચતુર્થી
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
પંચમી
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
ષષ્ઠી
गवनीयस्य
गवनीययोः
गवनीयानाम्
સપ્તમી
गवनीये
गवनीययोः
गवनीयेषु


અન્ય