गल्भित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गल्भितः
गल्भितौ
गल्भिताः
સંબોધન
गल्भित
गल्भितौ
गल्भिताः
દ્વિતીયા
गल्भितम्
गल्भितौ
गल्भितान्
તૃતીયા
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
ચતુર્થી
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
પંચમી
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
ષષ્ઠી
गल्भितस्य
गल्भितयोः
गल्भितानाम्
સપ્તમી
गल्भिते
गल्भितयोः
गल्भितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गल्भितः
गल्भितौ
गल्भिताः
સંબોધન
गल्भित
गल्भितौ
गल्भिताः
દ્વિતીયા
गल्भितम्
गल्भितौ
गल्भितान्
તૃતીયા
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
ચતુર્થી
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
પંચમી
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
ષષ્ઠી
गल्भितस्य
गल्भितयोः
गल्भितानाम्
સપ્તમી
गल्भिते
गल्भितयोः
गल्भितेषु


અન્ય