गर्बितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
സംബോധന
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
ദ്വിതീയാ
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
തൃതീയാ
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ചതുർഥീ
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
പഞ്ചമീ
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ഷഷ്ഠീ
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
സപ്തമീ
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
സംബോധന
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
ദ്വിതീയാ
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
തൃതീയാ
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ചതുർഥീ
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
പഞ്ചമീ
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ഷഷ്ഠീ
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
സപ്തമീ
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु


മറ്റുള്ളവ