गर्बितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
સંબોધન
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
દ્વિતીયા
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
તૃતીયા
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ચતુર્થી
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
પંચમી
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ષષ્ઠી
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
સપ્તમી
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
સંબોધન
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
દ્વિતીયા
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
તૃતીયા
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ચતુર્થી
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
પંચમી
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ષષ્ઠી
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
સપ્તમી
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु


અન્ય