गर्धयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
സംബോധന
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ദ്വിതീയാ
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
തൃതീയാ
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ചതുർഥീ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
പഞ്ചമീ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ഷഷ്ഠീ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
സപ്തമീ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
സംബോധന
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ദ്വിതീയാ
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
തൃതീയാ
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ചതുർഥീ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
പഞ്ചമീ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ഷഷ്ഠീ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
സപ്തമീ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


മറ്റുള്ളവ