गर्धयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
સંબોધન
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
દ્વિતીયા
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
તૃતીયા
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ચતુર્થી
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
પંચમી
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ષષ્ઠી
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
સપ્તમી
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
સંબોધન
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
દ્વિતીયા
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
તૃતીયા
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ચતુર્થી
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
પંચમી
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ષષ્ઠી
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
સપ્તમી
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


અન્ય