गर्धयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
সম্বোধন
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
দ্বিতীয়া
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
তৃতীয়া
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
চতুৰ্থী
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
পঞ্চমী
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ষষ্ঠী
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
সপ্তমী
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
সম্বোধন
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
দ্বিতীয়া
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
তৃতীয়া
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
চতুৰ্থী
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
পঞ্চমী
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ষষ্ঠী
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
সপ্তমী
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


অন্য