गमनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गमनीयः
गमनीयौ
गमनीयाः
સંબોધન
गमनीय
गमनीयौ
गमनीयाः
દ્વિતીયા
गमनीयम्
गमनीयौ
गमनीयान्
તૃતીયા
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ચતુર્થી
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
પંચમી
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ષષ્ઠી
गमनीयस्य
गमनीययोः
गमनीयानाम्
સપ્તમી
गमनीये
गमनीययोः
गमनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गमनीयः
गमनीयौ
गमनीयाः
સંબોધન
गमनीय
गमनीयौ
गमनीयाः
દ્વિતીયા
गमनीयम्
गमनीयौ
गमनीयान्
તૃતીયા
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ચતુર્થી
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
પંચમી
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ષષ્ઠી
गमनीयस्य
गमनीययोः
गमनीयानाम्
સપ્તમી
गमनीये
गमनीययोः
गमनीयेषु


અન્ય