गमनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गमनीयः
गमनीयौ
गमनीयाः
সম্বোধন
गमनीय
गमनीयौ
गमनीयाः
দ্বিতীয়া
गमनीयम्
गमनीयौ
गमनीयान्
তৃতীয়া
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
চতুৰ্থী
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
পঞ্চমী
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ষষ্ঠী
गमनीयस्य
गमनीययोः
गमनीयानाम्
সপ্তমী
गमनीये
गमनीययोः
गमनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गमनीयः
गमनीयौ
गमनीयाः
সম্বোধন
गमनीय
गमनीयौ
गमनीयाः
দ্বিতীয়া
गमनीयम्
गमनीयौ
गमनीयान्
তৃতীয়া
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
চতুৰ্থী
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
পঞ্চমী
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ষষ্ঠী
गमनीयस्य
गमनीययोः
गमनीयानाम्
সপ্তমী
गमनीये
गमनीययोः
गमनीयेषु


অন্য