गन्धयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
સંબોધન
गन्धयमान
गन्धयमानौ
गन्धयमानाः
દ્વિતીયા
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
તૃતીયા
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
ચતુર્થી
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
પંચમી
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ષષ્ઠી
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
સપ્તમી
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
સંબોધન
गन्धयमान
गन्धयमानौ
गन्धयमानाः
દ્વિતીયા
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
તૃતીયા
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
ચતુર્થી
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
પંચમી
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ષષ્ઠી
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
સપ્તમી
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


અન્ય