गन्धयमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
সম্বোধন
गन्धयमान
गन्धयमानौ
गन्धयमानाः
দ্বিতীয়া
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
তৃতীয়া
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
চতুৰ্থী
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
পঞ্চমী
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ষষ্ঠী
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
সপ্তমী
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
সম্বোধন
गन्धयमान
गन्धयमानौ
गन्धयमानाः
দ্বিতীয়া
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
তৃতীয়া
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
চতুৰ্থী
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
পঞ্চমী
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ষষ্ঠী
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
সপ্তমী
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


অন্য