गन्धनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
സംബോധന
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ദ്വിതീയാ
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
തൃതീയാ
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ചതുർഥീ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
പഞ്ചമീ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ഷഷ്ഠീ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
സപ്തമീ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
സംബോധന
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ദ്വിതീയാ
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
തൃതീയാ
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ചതുർഥീ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
പഞ്ചമീ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ഷഷ്ഠീ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
സപ്തമീ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


മറ്റുള്ളവ