गन्धनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
સંબોધન
गन्धनीय
गन्धनीयौ
गन्धनीयाः
દ્વિતીયા
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
તૃતીયા
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ચતુર્થી
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
પંચમી
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ષષ્ઠી
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
સપ્તમી
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
સંબોધન
गन्धनीय
गन्धनीयौ
गन्धनीयाः
દ્વિતીયા
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
તૃતીયા
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ચતુર્થી
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
પંચમી
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ષષ્ઠી
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
સપ્તમી
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


અન્ય