गन्धक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गन्धकः
गन्धकौ
गन्धकाः
സംബോധന
गन्धक
गन्धकौ
गन्धकाः
ദ്വിതീയാ
गन्धकम्
गन्धकौ
गन्धकान्
തൃതീയാ
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ചതുർഥീ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
പഞ്ചമീ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ഷഷ്ഠീ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
സപ്തമീ
गन्धके
गन्धकयोः
गन्धकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गन्धकः
गन्धकौ
गन्धकाः
സംബോധന
गन्धक
गन्धकौ
गन्धकाः
ദ്വിതീയാ
गन्धकम्
गन्धकौ
गन्धकान्
തൃതീയാ
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ചതുർഥീ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
പഞ്ചമീ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ഷഷ്ഠീ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
സപ്തമീ
गन्धके
गन्धकयोः
गन्धकेषु


മറ്റുള്ളവ