गन्धक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गन्धकः
गन्धकौ
गन्धकाः
સંબોધન
गन्धक
गन्धकौ
गन्धकाः
દ્વિતીયા
गन्धकम्
गन्धकौ
गन्धकान्
તૃતીયા
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ચતુર્થી
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
પંચમી
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ષષ્ઠી
गन्धकस्य
गन्धकयोः
गन्धकानाम्
સપ્તમી
गन्धके
गन्धकयोः
गन्धकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गन्धकः
गन्धकौ
गन्धकाः
સંબોધન
गन्धक
गन्धकौ
गन्धकाः
દ્વિતીયા
गन्धकम्
गन्धकौ
गन्धकान्
તૃતીયા
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ચતુર્થી
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
પંચમી
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ષષ્ઠી
गन्धकस्य
गन्धकयोः
गन्धकानाम्
સપ્તમી
गन्धके
गन्धकयोः
गन्धकेषु


અન્ય