गदयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गदयितव्यः
गदयितव्यौ
गदयितव्याः
സംബോധന
गदयितव्य
गदयितव्यौ
गदयितव्याः
ദ്വിതീയാ
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
തൃതീയാ
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ചതുർഥീ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
പഞ്ചമീ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ഷഷ്ഠീ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
സപ്തമീ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गदयितव्यः
गदयितव्यौ
गदयितव्याः
സംബോധന
गदयितव्य
गदयितव्यौ
गदयितव्याः
ദ്വിതീയാ
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
തൃതീയാ
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ചതുർഥീ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
പഞ്ചമീ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ഷഷ്ഠീ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
സപ്തമീ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


മറ്റുള്ളവ