गदयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गदयितव्यः
गदयितव्यौ
गदयितव्याः
સંબોધન
गदयितव्य
गदयितव्यौ
गदयितव्याः
દ્વિતીયા
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
તૃતીયા
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ચતુર્થી
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
પંચમી
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ષષ્ઠી
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
સપ્તમી
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गदयितव्यः
गदयितव्यौ
गदयितव्याः
સંબોધન
गदयितव्य
गदयितव्यौ
गदयितव्याः
દ્વિતીયા
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
તૃતીયા
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ચતુર્થી
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
પંચમી
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ષષ્ઠી
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
સપ્તમી
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


અન્ય