गण्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गण्यः
गण्यौ
गण्याः
સંબોધન
गण्य
गण्यौ
गण्याः
દ્વિતીયા
गण्यम्
गण्यौ
गण्यान्
તૃતીયા
गण्येन
गण्याभ्याम्
गण्यैः
ચતુર્થી
गण्याय
गण्याभ्याम्
गण्येभ्यः
પંચમી
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
ષષ્ઠી
गण्यस्य
गण्ययोः
गण्यानाम्
સપ્તમી
गण्ये
गण्ययोः
गण्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गण्यः
गण्यौ
गण्याः
સંબોધન
गण्य
गण्यौ
गण्याः
દ્વિતીયા
गण्यम्
गण्यौ
गण्यान्
તૃતીયા
गण्येन
गण्याभ्याम्
गण्यैः
ચતુર્થી
गण्याय
गण्याभ्याम्
गण्येभ्यः
પંચમી
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
ષષ્ઠી
गण्यस्य
गण्ययोः
गण्यानाम्
સપ્તમી
गण्ये
गण्ययोः
गण्येषु


અન્ય