गणेश શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गणेशः
गणेशौ
गणेशाः
સંબોધન
गणेश
गणेशौ
गणेशाः
દ્વિતીયા
गणेशम्
गणेशौ
गणेशान्
તૃતીયા
गणेशेन
गणेशाभ्याम्
गणेशैः
ચતુર્થી
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
પંચમી
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
ષષ્ઠી
गणेशस्य
गणेशयोः
गणेशानाम्
સપ્તમી
गणेशे
गणेशयोः
गणेशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गणेशः
गणेशौ
गणेशाः
સંબોધન
गणेश
गणेशौ
गणेशाः
દ્વિતીયા
गणेशम्
गणेशौ
गणेशान्
તૃતીયા
गणेशेन
गणेशाभ्याम्
गणेशैः
ચતુર્થી
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
પંચમી
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
ષષ્ઠી
गणेशस्य
गणेशयोः
गणेशानाम्
સપ્તમી
गणेशे
गणेशयोः
गणेशेषु