गडक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गडकः
गडकौ
गडकाः
സംബോധന
गडक
गडकौ
गडकाः
ദ്വിതീയാ
गडकम्
गडकौ
गडकान्
തൃതീയാ
गडकेन
गडकाभ्याम्
गडकैः
ചതുർഥീ
गडकाय
गडकाभ्याम्
गडकेभ्यः
പഞ്ചമീ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ഷഷ്ഠീ
गडकस्य
गडकयोः
गडकानाम्
സപ്തമീ
गडके
गडकयोः
गडकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गडकः
गडकौ
गडकाः
സംബോധന
गडक
गडकौ
गडकाः
ദ്വിതീയാ
गडकम्
गडकौ
गडकान्
തൃതീയാ
गडकेन
गडकाभ्याम्
गडकैः
ചതുർഥീ
गडकाय
गडकाभ्याम्
गडकेभ्यः
പഞ്ചമീ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ഷഷ്ഠീ
गडकस्य
गडकयोः
गडकानाम्
സപ്തമീ
गडके
गडकयोः
गडकेषु


മറ്റുള്ളവ