गडक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गडकः
गडकौ
गडकाः
સંબોધન
गडक
गडकौ
गडकाः
દ્વિતીયા
गडकम्
गडकौ
गडकान्
તૃતીયા
गडकेन
गडकाभ्याम्
गडकैः
ચતુર્થી
गडकाय
गडकाभ्याम्
गडकेभ्यः
પંચમી
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ષષ્ઠી
गडकस्य
गडकयोः
गडकानाम्
સપ્તમી
गडके
गडकयोः
गडकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गडकः
गडकौ
गडकाः
સંબોધન
गडक
गडकौ
गडकाः
દ્વિતીયા
गडकम्
गडकौ
गडकान्
તૃતીયા
गडकेन
गडकाभ्याम्
गडकैः
ચતુર્થી
गडकाय
गडकाभ्याम्
गडकेभ्यः
પંચમી
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ષષ્ઠી
गडकस्य
गडकयोः
गडकानाम्
સપ્તમી
गडके
गडकयोः
गडकेषु


અન્ય