गञ्जा શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गञ्जा
गञ्जे
गञ्जाः
સંબોધન
गञ्जे
गञ्जे
गञ्जाः
દ્વિતીયા
गञ्जाम्
गञ्जे
गञ्जाः
તૃતીયા
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
ચતુર્થી
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
પંચમી
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
ષષ્ઠી
गञ्जायाः
गञ्जयोः
गञ्जानाम्
સપ્તમી
गञ्जायाम्
गञ्जयोः
गञ्जासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गञ्जा
गञ्जे
गञ्जाः
સંબોધન
गञ्जे
गञ्जे
गञ्जाः
દ્વિતીયા
गञ्जाम्
गञ्जे
गञ्जाः
તૃતીયા
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
ચતુર્થી
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
પંચમી
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
ષષ્ઠી
गञ्जायाः
गञ्जयोः
गञ्जानाम्
સપ્તમી
गञ्जायाम्
गञ्जयोः
गञ्जासु


અન્ય