गजित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गजितः
गजितौ
गजिताः
સંબોધન
गजित
गजितौ
गजिताः
દ્વિતીયા
गजितम्
गजितौ
गजितान्
તૃતીયા
गजितेन
गजिताभ्याम्
गजितैः
ચતુર્થી
गजिताय
गजिताभ्याम्
गजितेभ्यः
પંચમી
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ષષ્ઠી
गजितस्य
गजितयोः
गजितानाम्
સપ્તમી
गजिते
गजितयोः
गजितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गजितः
गजितौ
गजिताः
સંબોધન
गजित
गजितौ
गजिताः
દ્વિતીયા
गजितम्
गजितौ
गजितान्
તૃતીયા
गजितेन
गजिताभ्याम्
गजितैः
ચતુર્થી
गजिताय
गजिताभ्याम्
गजितेभ्यः
પંચમી
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ષષ્ઠી
गजितस्य
गजितयोः
गजितानाम्
સપ્તમી
गजिते
गजितयोः
गजितेषु


અન્ય