खोलनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खोलनीयः
खोलनीयौ
खोलनीयाः
સંબોધન
खोलनीय
खोलनीयौ
खोलनीयाः
દ્વિતીયા
खोलनीयम्
खोलनीयौ
खोलनीयान्
તૃતીયા
खोलनीयेन
खोलनीयाभ्याम्
खोलनीयैः
ચતુર્થી
खोलनीयाय
खोलनीयाभ्याम्
खोलनीयेभ्यः
પંચમી
खोलनीयात् / खोलनीयाद्
खोलनीयाभ्याम्
खोलनीयेभ्यः
ષષ્ઠી
खोलनीयस्य
खोलनीययोः
खोलनीयानाम्
સપ્તમી
खोलनीये
खोलनीययोः
खोलनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खोलनीयः
खोलनीयौ
खोलनीयाः
સંબોધન
खोलनीय
खोलनीयौ
खोलनीयाः
દ્વિતીયા
खोलनीयम्
खोलनीयौ
खोलनीयान्
તૃતીયા
खोलनीयेन
खोलनीयाभ्याम्
खोलनीयैः
ચતુર્થી
खोलनीयाय
खोलनीयाभ्याम्
खोलनीयेभ्यः
પંચમી
खोलनीयात् / खोलनीयाद्
खोलनीयाभ्याम्
खोलनीयेभ्यः
ષષ્ઠી
खोलनीयस्य
खोलनीययोः
खोलनीयानाम्
સપ્તમી
खोलनीये
खोलनीययोः
खोलनीयेषु


અન્ય