खेवनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खेवनीयः
खेवनीयौ
खेवनीयाः
સંબોધન
खेवनीय
खेवनीयौ
खेवनीयाः
દ્વિતીયા
खेवनीयम्
खेवनीयौ
खेवनीयान्
તૃતીયા
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ચતુર્થી
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
પંચમી
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ષષ્ઠી
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
સપ્તમી
खेवनीये
खेवनीययोः
खेवनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खेवनीयः
खेवनीयौ
खेवनीयाः
સંબોધન
खेवनीय
खेवनीयौ
खेवनीयाः
દ્વિતીયા
खेवनीयम्
खेवनीयौ
खेवनीयान्
તૃતીયા
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ચતુર્થી
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
પંચમી
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ષષ્ઠી
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
સપ્તમી
खेवनीये
खेवनीययोः
खेवनीयेषु


અન્ય