खेत्तव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
સંબોધન
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
દ્વિતીયા
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
તૃતીયા
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
ચતુર્થી
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
પંચમી
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ષષ્ઠી
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
સપ્તમી
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
સંબોધન
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
દ્વિતીયા
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
તૃતીયા
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
ચતુર્થી
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
પંચમી
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ષષ્ઠી
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
સપ્તમી
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु


અન્ય